Original

आराध्य तपसा देवं हरिं नारायणं प्रभुम् ।दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ॥ ३१ ॥

Segmented

आराध्य तपसा देवम् हरिम् नारायणम् प्रभुम् दिव्यम् वर्ष-सहस्रम् वै सर्वे ते ऋषिभिः सह

Analysis

Word Lemma Parse
आराध्य आराधय् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
देवम् देव pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वै वै pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सह सह pos=i