Original

तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः ।मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः ॥ ३० ॥

Segmented

तत्र धर्म-अर्थ-कामाः हि मोक्षः पश्चात् च कीर्तितः मर्यादा विविधाः च एव दिवि भूमौ च संस्थिताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
हि हि pos=i
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
pos=i
कीर्तितः कीर्तय् pos=va,g=m,c=1,n=s,f=part
मर्यादा मर्यादा pos=n,g=f,c=1,n=p
विविधाः विविध pos=a,g=f,c=1,n=p
pos=i
एव एव pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
संस्थिताः संस्था pos=va,g=f,c=1,n=p,f=part