Original

वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् ।पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् ॥ ३ ॥

Segmented

वेदाः सु अधीताः मम लोकनाथ तप्तम् तपो न अनृतम् उक्त-पूर्वम् पूजाम् गुरूणाम् सततम् करोमि परस्य गुह्यम् न च भिन्न-पूर्वम्

Analysis

Word Lemma Parse
वेदाः वेद pos=n,g=m,c=1,n=p
सु सु pos=i
अधीताः अधी pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
लोकनाथ लोकनाथ pos=n,g=m,c=8,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
तपो तपस् pos=n,g=n,c=1,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
सततम् सततम् pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
परस्य पर pos=n,g=m,c=6,n=s
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
pos=i
pos=i
भिन्न भिद् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s