Original

एकाग्रमनसो दान्ता मुनयः संयमे रताः ।इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।लोकान्संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ॥ २९ ॥

Segmented

एकाग्र-मनसः दान्ता मुनयः संयमे रताः इदम् श्रेय इदम् ब्रह्म इदम् हितम् अनुत्तमम् लोकान् संचिन्त्य मनसा ततः शास्त्रम् प्रचक्रिरे

Analysis

Word Lemma Parse
एकाग्र एकाग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
मुनयः मुनि pos=n,g=m,c=1,n=p
संयमे संयम pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
हितम् हित pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
ततः ततस् pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit