Original

सप्त प्रकृतयो ह्येतास्तथा स्वायंभुवोऽष्टमः ।एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् ॥ २८ ॥

Segmented

सप्त प्रकृतयो हि एताः तथा स्वायंभुवो ऽष्टमः एताभिः धार्यते लोकस् ताभ्यः शास्त्रम् विनिःसृतम्

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,g=n,c=1,n=s
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
हि हि pos=i
एताः एतद् pos=n,g=f,c=1,n=p
तथा तथा pos=i
स्वायंभुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽष्टमः अष्टम pos=a,g=m,c=1,n=s
एताभिः एतद् pos=n,g=f,c=3,n=p
धार्यते धारय् pos=v,p=3,n=s,l=lat
लोकस् लोक pos=n,g=m,c=1,n=s
ताभ्यः तद् pos=n,g=f,c=5,n=p
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
विनिःसृतम् विनिःसृ pos=va,g=n,c=1,n=s,f=part