Original

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ॥ २७ ॥

Segmented

मरीचिः अत्रि-अङ्गिरस् पुलस्त्यः पुलहः क्रतुः वसिष्ठः च महा-तेजाः एते चित्रशिखण्डिनः

Analysis

Word Lemma Parse
मरीचिः मरीचि pos=n,g=m,c=1,n=s
अत्रि अत्रि pos=n,comp=y
अङ्गिरस् अङ्गिरस् pos=n,g=m,c=1,n=d
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
चित्रशिखण्डिनः चित्रशिखण्डिन् pos=n,g=m,c=1,n=p