Original

ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः ।तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ॥ २६ ॥

Segmented

ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः तैः एक-मति भूत्वा यत् प्रोक्तम् शास्त्रम् उत्तमम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
सप्त सप्तन् pos=n,g=m,c=1,n=p
चित्रशिखण्डिनः चित्रशिखण्डिन् pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
एक एक pos=n,comp=y
मति मति pos=n,g=m,c=3,n=p
भूत्वा भू pos=vi
यत् यद् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s