Original

तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः ।नानृता वाक्समभवन्मनो दुष्टं न चाभवत् ।न च कायेन कृतवान्स पापं परमण्वपि ॥ २५ ॥

Segmented

तस्य प्रशासतो राज्यम् धर्मेण अमित्र-घातिनः न अनृता वाक् समभवत् मनः दुष्टम् न च अभवत् न च कायेन कृतवान् स पापम् परम् अणु अपि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रशासतो प्रशास् pos=va,g=m,c=6,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s
pos=i
अनृता अनृत pos=a,g=f,c=1,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=1,n=s
दुष्टम् दुष्ट pos=a,g=n,c=1,n=s
pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
pos=i
कायेन काय pos=n,g=m,c=3,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
परम् परम् pos=i
अणु अणु pos=a,g=n,c=2,n=s
अपि अपि pos=i