Original

पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः ।प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् ॥ २४ ॥

Segmented

पञ्चरात्र-विदः मुख्याः तस्य गेहे महात्मनः प्रायणम् भगवत्-प्रोक्तम् भुञ्जते च अग्र-भोजनम्

Analysis

Word Lemma Parse
पञ्चरात्र पञ्चरात्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
मुख्याः मुख्य pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रायणम् प्रायण pos=n,g=n,c=2,n=s
भगवत् भगवन्त् pos=n,comp=y
प्रोक्तम् प्रवच् pos=va,g=n,c=2,n=s,f=part
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
pos=i
अग्र अग्र pos=a,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s