Original

काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः ।सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ॥ २३ ॥

Segmented

काम्य-नैमित्तिक-अजस्रम् यज्ञियाः परम-क्रियाः सर्वाः सात्वतम् आस्थाय विधिम् चक्रे समाहितः

Analysis

Word Lemma Parse
काम्य काम्य pos=a,comp=y
नैमित्तिक नैमित्तिक pos=a,comp=y
अजस्रम् अजस्रम् pos=i
यज्ञियाः यज्ञिय pos=a,g=f,c=2,n=p
परम परम pos=a,comp=y
क्रियाः क्रिया pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
सात्वतम् सात्वत pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
विधिम् विधि pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
समाहितः समाहित pos=a,g=m,c=1,n=s