Original

आत्मा राज्यं धनं चैव कलत्रं वाहनानि च ।एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा ॥ २२ ॥

Segmented

आत्मा राज्यम् धनम् च एव कलत्रम् वाहनानि च एतद् भगवते सर्वम् इति तत् प्रेक्षितम् सदा

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कलत्रम् कलत्र pos=n,g=n,c=1,n=s
वाहनानि वाहन pos=n,g=n,c=1,n=p
pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भगवते भगवन्त् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
प्रेक्षितम् प्रेक्ष् pos=va,g=n,c=1,n=s,f=part
सदा सदा pos=i