Original

तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन ।एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम् ॥ २१ ॥

Segmented

तस्य नारायणे भक्तिम् वहतो अमित्र-कर्शनैः एक-शय्या-आसनम् शक्रो दत्तवान् देवराट् स्वयम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नारायणे नारायण pos=n,g=m,c=7,n=s
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
वहतो वह् pos=va,g=m,c=6,n=s,f=part
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
एक एक pos=n,comp=y
शय्या शय्या pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
दत्तवान् दा pos=va,g=m,c=1,n=s,f=part
देवराट् देवराज् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i