Original

पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः ।शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः ।सर्वभावेन भक्तः स देवदेवं जनार्दनम् ॥ २० ॥

Segmented

पितृ-शेषेण विप्रान् च संविभज्य आश्रितान् च सः शेष-अन्न-भुज् सत्य-परः सर्व-भूतेषु अहिंसकः सर्व-भावेन भक्तः स देवदेवम् जनार्दनम्

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
विप्रान् विप्र pos=n,g=m,c=2,n=p
pos=i
संविभज्य संविभज् pos=vi
आश्रितान् आश्रि pos=va,g=m,c=2,n=p,f=part
pos=i
सः तद् pos=n,g=m,c=1,n=s
शेष शेष pos=a,comp=y
अन्न अन्न pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अहिंसकः अहिंसक pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
भक्तः भक्त pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s