Original

यदर्थमात्मप्रभवेह जन्म तवोत्तमं धर्मगृहे चतुर्धा ।तत्साध्यतां लोकहितार्थमद्य गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् ॥ २ ॥

Segmented

यद्-अर्थम् आत्म-प्रभवैः इह जन्म ते उत्तमम् धर्म-गृहे चतुर्धा तत् साध्यताम् लोक-हित-अर्थम् अद्य गच्छामि द्रष्टुम् प्रकृतिम् ते आद्याम्

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
प्रभवैः प्रभव pos=n,g=m,c=8,n=s
इह इह pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
चतुर्धा चतुर्धा pos=i
तत् तद् pos=n,g=n,c=1,n=s
साध्यताम् साधय् pos=v,p=3,n=s,l=lot
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
द्रष्टुम् दृश् pos=vi
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आद्याम् आद्य pos=a,g=f,c=2,n=s