Original

सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् ।पूजयामास देवेशं तच्छेषेण पितामहान् ॥ १९ ॥

Segmented

सात्वतम् विधिम् आस्थाय प्राक् सूर्य-मुख-निःसृतम् पूजयामास देवेशम् तद्-शेषेण पितामहान्

Analysis

Word Lemma Parse
सात्वतम् सात्वत pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
प्राक् प्राक् pos=i
सूर्य सूर्य pos=n,comp=y
मुख मुख pos=n,comp=y
निःसृतम् निःसृ pos=va,g=m,c=2,n=s,f=part
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
देवेशम् देवेश pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
पितामहान् पितामह pos=n,g=m,c=2,n=p