Original

राजोपरिचरो नाम बभूवाधिपतिर्भुवः ।आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् ॥ १७ ॥

Segmented

राजा उपरिचरः नाम बभूव अधिपतिः भुवः आखण्डल-सखः ख्यातो भक्तो नारायणम् हरिम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उपरिचरः उपरिचर pos=n,g=m,c=1,n=s
नाम नाम pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
भुवः भू pos=n,g=f,c=6,n=s
आखण्डल आखण्डल pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
भक्तो भक्त pos=a,g=m,c=1,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s