Original

भीष्म उवाच ।विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ ।सैषा तव हि वक्तव्या कथासारो हि स स्मृतः ॥ १६ ॥

Segmented

भीष्म उवाच विस्तीर्णा एषा कथा राजन् श्रुता मे पितृ-संनिधौ सा एषा तव हि वक्तव्या कथा-सारः हि स स्मृतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विस्तीर्णा विस्तृ pos=va,g=f,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
कथा कथा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
पितृ पितृ pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
वक्तव्या वच् pos=va,g=f,c=1,n=s,f=krtya
कथा कथा pos=n,comp=y
सारः सार pos=n,g=m,c=1,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part