Original

ये विमुक्ता भवन्तीह नरा भरतसत्तम ।तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ॥ १४ ॥

Segmented

ये विमुक्ता भवन्ति इह नरा भरत-सत्तम तेषाम् लक्षणम् एतत् हि यत् श्वेतद्वीप-वासिनाम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
नरा नर pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
श्वेतद्वीप श्वेतद्वीप pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p