Original

युधिष्ठिर उवाच ।अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ।कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा ॥ १३ ॥

Segmented

युधिष्ठिर उवाच अतीन्द्रिया निराहारा अ निष्पन्दाः सुगन्धिनः कथम् ते पुरुषा जाताः का तेषाम् गतिः उत्तमा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतीन्द्रिया अतीन्द्रिय pos=a,g=m,c=1,n=p
निराहारा निराहार pos=a,g=m,c=1,n=p
pos=i
निष्पन्दाः निष्पन्द pos=a,g=m,c=1,n=p
सुगन्धिनः सुगन्धिन् pos=a,g=m,c=1,n=p
कथम् कथम् pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
का pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s