Original

भक्त्या देवं विश्वोत्पन्नं यस्मात्सर्वे लोकाः सूताः ।वेदा धर्मा मुनयः शान्ता देवाः सर्वे तस्य विसर्गाः ॥ १२ ॥

Segmented

भक्त्या देवम् विश्व-उत्पन्नम् यस्मात् सर्वे लोकाः सूताः वेदा धर्मा मुनयः शान्ता देवाः सर्वे तस्य विसर्गाः

Analysis

Word Lemma Parse
भक्त्या भक्ति pos=n,g=f,c=3,n=s
देवम् देव pos=n,g=m,c=2,n=s
विश्व विश्व pos=n,comp=y
उत्पन्नम् उत्पद् pos=va,g=m,c=2,n=s,f=part
यस्मात् यद् pos=n,g=m,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सूताः सू pos=va,g=m,c=1,n=p,f=part
वेदा वेद pos=n,g=m,c=1,n=p
धर्मा धर्म pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
शान्ता शम् pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
विसर्गाः विसर्ग pos=n,g=m,c=1,n=p