Original

भीष्म उवाच ।स एवमुक्तो द्विपदां वरिष्ठो नारायणेनोत्तमपूरुषेण ।जगाद वाक्यं द्विपदां वरिष्ठं नारायणं लोकहिताधिवासम् ॥ १ ॥

Segmented

भीष्म उवाच स एवम् उक्तो द्विपदाम् वरिष्ठो नारायणेन उत्तम-पूरुषेन जगाद वाक्यम् द्विपदाम् वरिष्ठम् नारायणम् लोक-हित-अधिवासम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरिष्ठो वरिष्ठ pos=a,g=m,c=1,n=s
नारायणेन नारायण pos=n,g=m,c=3,n=s
उत्तम उत्तम pos=a,comp=y
पूरुषेन पूरुष pos=n,g=m,c=3,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
अधिवासम् अधिवास pos=n,g=m,c=2,n=s