Original

अनुज्ञातः स तेनाथ निषसाद सहानुगः ।उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः ॥ ८ ॥

Segmented

अनुज्ञातः स तेन अथ निषसाद सह अनुगः उदार-सत्त्व-अभिजनः भूमौ राजा कृताञ्जलिः

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अथ अथ pos=i
निषसाद निषद् pos=v,p=3,n=s,l=lit
सह सह pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
उदार उदार pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
अभिजनः अभिजन pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s