Original

पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् ।अनामयं च राजेन्द्र शुकः सानुचरस्य ह ॥ ७ ॥

Segmented

पर्यपृच्छत् महा-तेजाः राज्ञः कुशलम् अव्ययम् अनामयम् च राज-इन्द्र शुकः स अनुचरस्य ह

Analysis

Word Lemma Parse
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
अनामयम् अनामय pos=n,g=n,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शुकः शुक pos=n,g=m,c=1,n=s
pos=i
अनुचरस्य अनुचर pos=n,g=m,c=6,n=s
pos=i