Original

प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः ।गां चैव समनुज्ञाय राजानमनुमान्य च ॥ ६ ॥

Segmented

प्रतिगृह्य च ताम् पूजाम् जनकाद् द्विजसत्तमः गाम् च एव समनुज्ञाय राजानम् अनुमान्य च

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
जनकाद् जनक pos=n,g=m,c=5,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
समनुज्ञाय समनुज्ञा pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुमान्य अनुमानय् pos=vi
pos=i