Original

यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः ।तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ॥ ५१ ॥

Segmented

यत् फलम् ब्राह्मणस्य इह मोक्ष-अर्थः च यद्-आत्मकः तस्मिन् वै वर्तसे विप्र किम् अन्यत् परिपृच्छसि

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
इह इह pos=i
मोक्ष मोक्ष pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
यद् यद् pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वै वै pos=i
वर्तसे वृत् pos=v,p=2,n=s,l=lat
विप्र विप्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat