Original

अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः ।आस्थितं परमं मार्गमक्षयं तमनामयम् ॥ ५० ॥

Segmented

अहम् च त्वा अनुपश्यामि ये च अपि अन्ये मनीषिणः आस्थितम् परमम् मार्गम् अक्षयम् तम् अनामयम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
परमम् परम pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s