Original

न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् ।पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ॥ ४९ ॥

Segmented

न बन्धुषु निबन्धः ते न भयेषु अस्ति ते भयम् पश्यामि त्वाम् महाभाग तुल्य-लोष्ट-अश्म-काञ्चनम्

Analysis

Word Lemma Parse
pos=i
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
निबन्धः निबन्ध pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
भयेषु भय pos=n,g=n,c=7,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
तुल्य तुल्य pos=a,comp=y
लोष्ट लोष्ट pos=n,comp=y
अश्म अश्मन् pos=n,comp=y
काञ्चनम् काञ्चन pos=n,g=m,c=2,n=s