Original

नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा ।नौत्सुक्यं नृत्तगीतेषु न राग उपजायते ॥ ४८ ॥

Segmented

न अस्ति ते सुख-दुःखेषु विशेषो न अस्ति लोलुपा न औत्सुक्यम् नृत्त-गीतेषु न राग उपजायते

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सुख सुख pos=n,comp=y
दुःखेषु दुःख pos=n,g=n,c=7,n=p
विशेषो विशेष pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोलुपा लोलुपा pos=n,g=f,c=1,n=s
pos=i
औत्सुक्यम् औत्सुक्य pos=n,g=n,c=1,n=s
नृत्त नृत्त pos=n,comp=y
गीतेषु गीत pos=n,g=n,c=7,n=p
pos=i
राग राग pos=n,g=m,c=1,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat