Original

भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः ।व्यवसायादृते ब्रह्मन्नासादयति तत्परम् ॥ ४७ ॥

Segmented

भवान् च उत्पन्न-विज्ञानः स्थिर-बुद्धिः अ लोलुपः व्यवसायाद् ऋते ब्रह्मन्न् आसादयति तत् परम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
उत्पन्न उत्पद् pos=va,comp=y,f=part
विज्ञानः विज्ञान pos=n,g=m,c=1,n=s
स्थिर स्थिर pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
pos=i
लोलुपः लोलुप pos=a,g=m,c=1,n=s
व्यवसायाद् व्यवसाय pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
आसादयति आसादय् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s