Original

बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात् ।उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ॥ ४५ ॥

Segmented

बाल्याद् वा संशयाद् वा अपि भयाद् वा अपि अ विमोक्ष-जात् उत्पन्ने च अपि विज्ञाने न अधिगच्छति ताम् गतिम्

Analysis

Word Lemma Parse
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
वा वा pos=i
संशयाद् संशय pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
भयाद् भय pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
विमोक्ष विमोक्ष pos=n,comp=y
जात् pos=a,g=n,c=5,n=s
उत्पन्ने उत्पद् pos=va,g=n,c=7,n=s,f=part
pos=i
अपि अपि pos=i
विज्ञाने विज्ञान pos=n,g=n,c=7,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s