Original

अधिकं तव विज्ञानमधिका च गतिस्तव ।अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे ॥ ४४ ॥

Segmented

अधिकम् तव विज्ञानम् अधिका च गतिः ते अधिकम् च ते ऐश्वर्यम् तत् च त्वम् न अवबुध्यसे

Analysis

Word Lemma Parse
अधिकम् अधिक pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
अधिका अधिक pos=a,g=f,c=1,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अधिकम् अधिक pos=a,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat