Original

तस्यैव च प्रसादेन प्रादुर्भूतं महामुने ।ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ॥ ४३ ॥

Segmented

तस्य एव च प्रसादेन प्रादुर्भूतम् महा-मुने ज्ञानम् दिव्यम् मे अपि इदम् तेन असि विदितो मम

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
प्रादुर्भूतम् प्रादुर्भू pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
विदितो विद् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s