Original

ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः ।गुरोस्तव प्रसादेन तव चैवोपशिक्षया ॥ ४२ ॥

Segmented

ब्रह्म-ऋषे विदितः च असि विषय-अन्तम् उपागतः गुरोः ते प्रसादेन तव च एव उपशिक्षया

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
विषय विषय pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
गुरोः गुरु pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
उपशिक्षया उपशिक्षा pos=n,g=f,c=3,n=s