Original

एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर ।यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान् ॥ ४१ ॥

Segmented

एतत् सर्वम् प्रपश्यामि त्वयि बुद्धिमताम् वर यत् च अन्यत् अपि वेत्तव्यम् तत्त्वतो वेद तद् भवान्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रपश्यामि प्रदृश् pos=v,p=1,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
वेत्तव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s