Original

तमःपरिगतं वेश्म यथा दीपेन दृश्यते ।तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥ ४० ॥

Segmented

तमः-परिगतम् वेश्म यथा दीपेन दृश्यते तथा बुद्धि-प्रदीपेन शक्य आत्मा निरीक्षितुम्

Analysis

Word Lemma Parse
तमः तमस् pos=n,comp=y
परिगतम् परिगम् pos=va,g=n,c=1,n=s,f=part
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
यथा यथा pos=i
दीपेन दीप pos=n,g=m,c=3,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
बुद्धि बुद्धि pos=n,comp=y
प्रदीपेन प्रदीप pos=n,g=m,c=3,n=s
शक्य शक्य pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निरीक्षितुम् निरीक्ष् pos=vi