Original

यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति ।काञ्चनं चायसं चैव सुखदुःखे तथैव च ॥ ३७ ॥

Segmented

यदा स्तुतिम् च निन्दाम् च सम-त्वेन एव पश्यति काञ्चनम् च आयसम् च एव सुख-दुःखे तथा एव च

Analysis

Word Lemma Parse
यदा यदा pos=i
स्तुतिम् स्तुति pos=n,g=f,c=2,n=s
pos=i
निन्दाम् निन्दा pos=n,g=f,c=2,n=s
pos=i
सम सम pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
एव एव pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
pos=i
आयसम् आयस pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
तथा तथा pos=i
एव एव pos=i
pos=i