Original

यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् ।समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा ॥ ३६ ॥

Segmented

यदा श्रव्ये च दृश्ये च सर्व-भूतेषु च अपि अयम् समो भवति निर्द्वंद्वो ब्रह्म सम्पद्यते तदा

Analysis

Word Lemma Parse
यदा यदा pos=i
श्रव्ये श्रु pos=va,g=n,c=7,n=s,f=krtya
pos=i
दृश्ये दृश् pos=va,g=n,c=7,n=s,f=krtya
pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i