Original

संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् ।त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते ॥ ३५ ॥

Segmented

संयोज्य तपसा आत्मानम् ईर्ष्याम् उत्सृज्य मोहिनीम् त्यक्त्वा कामम् च लोभम् च ततो ब्रह्म-त्वम् अश्नुते

Analysis

Word Lemma Parse
संयोज्य संयोजय् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ईर्ष्याम् ईर्ष्या pos=n,g=f,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
मोहिनीम् मोहिन् pos=a,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
कामम् काम pos=n,g=m,c=2,n=s
pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
ततो ततस् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat