Original

ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत् ।स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा ॥ ३२ ॥

Segmented

ज्योतिः आत्मनि न अन्यत्र रतम् तत्र एव च एव तत् स्वयम् च शक्यम् तद् द्रष्टुम् सु समाहित-चेतसा

Analysis

Word Lemma Parse
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
pos=i
अन्यत्र अन्यत्र pos=i
रतम् रत pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
द्रष्टुम् दृश् pos=vi
सु सु pos=i
समाहित समाहित pos=a,comp=y
चेतसा चेतस् pos=n,g=n,c=3,n=s