Original

अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना ।धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥ ३१ ॥

Segmented

अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना धार्यन्ते या द्विजैः तात मोक्ष-शास्त्र-विशारदैः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथाः गाथा pos=n,g=f,c=2,n=p
पुरा पुरा pos=i
गीताः गा pos=va,g=f,c=2,n=p,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
राज्ञा राजन् pos=n,g=m,c=3,n=s
ययातिना ययाति pos=n,g=m,c=3,n=s
धार्यन्ते धारय् pos=v,p=3,n=p,l=lat
या यद् pos=n,g=f,c=1,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
मोक्ष मोक्ष pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=3,n=p