Original

स तदासनमादाय बहुरत्नविभूषितम् ।स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ॥ ३ ॥

Segmented

स तद् आसनम् आदाय बहु-रत्न-विभूषितम् स्पर्ध्य-आस्तरण-संस्तीर्णम् सर्वतोभद्रम् ऋद्धिमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
स्पर्ध्य स्पर्ध्य pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
संस्तीर्णम् संस्तृ pos=va,g=n,c=2,n=s,f=part
सर्वतोभद्रम् सर्वतोभद्र pos=a,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s