Original

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।संपश्यन्नोपलिप्येत जले वारिचरो यथा ॥ २९ ॥

Segmented

सर्व-भूतेषु च आत्मानम् सर्व-भूतानि च आत्मनि संपश्यन् न उपलिप्येत जले वारिचरो यथा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
संपश्यन् संपश् pos=va,g=m,c=1,n=s,f=part
pos=i
उपलिप्येत उपलिप् pos=v,p=3,n=s,l=vidhilin
जले जल pos=n,g=n,c=7,n=s
वारिचरो वारिचर pos=n,g=m,c=1,n=s
यथा यथा pos=i