Original

तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः ॥ २७ ॥

Segmented

तम् आसाद्य तु मुक्तस्य दृष्ट-अर्थस्य विपश्चितः त्रिषु आश्रमेषु को नु अर्थः भवेत् परम् अभीप्सतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तु तु pos=i
मुक्तस्य मुच् pos=va,g=m,c=6,n=s,f=part
दृष्ट दृश् pos=va,comp=y,f=part
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
विपश्चितः विपश्चित् pos=a,g=m,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
को pos=n,g=m,c=1,n=s
नु नु pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
परम् पर pos=n,g=n,c=2,n=s
अभीप्सतः अभीप्स् pos=va,g=m,c=6,n=s,f=part