Original

आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते ।विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ॥ २३ ॥

Segmented

आचार्यः प्लाविता तस्य ज्ञानम् प्लव इह उच्यते विज्ञाय कृतकृत्यः तु तीर्णः तत् उभयम् त्यजेत्

Analysis

Word Lemma Parse
आचार्यः आचार्य pos=n,g=m,c=1,n=s
प्लाविता प्लावितृ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
प्लव प्लव pos=n,g=m,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
विज्ञाय विज्ञा pos=vi
कृतकृत्यः कृतकृत्य pos=a,g=m,c=1,n=s
तु तु pos=i
तीर्णः तृ pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin