Original

जनक उवाच ।न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् ।न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः ॥ २२ ॥

Segmented

जनक उवाच न विना ज्ञान-विज्ञानम् मोक्षस्य अधिगमः भवेत् न विना गुरु-संबन्धम् ज्ञानस्य अधिगमः स्मृतः

Analysis

Word Lemma Parse
जनक जनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
विना विना pos=i
ज्ञान ज्ञान pos=n,comp=y
विज्ञानम् विज्ञान pos=n,g=n,c=2,n=s
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
अधिगमः अधिगम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
विना विना pos=i
गुरु गुरु pos=n,comp=y
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
अधिगमः अधिगम pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part