Original

एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति ।यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ॥ २१ ॥

Segmented

एतद् भवन्तम् पृच्छामि तद् भवान् वक्तुम् अर्हति यथा वेद-अर्थ-तत्त्वेन ब्रूहि मे त्वम् जनाधिप

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
वेद वेद pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s