Original

शुक उवाच ।उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते ।किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च ॥ २० ॥

Segmented

शुक उवाच उत्पन्ने ज्ञान-विज्ञाने प्रत्यक्षे हृदि शाश्वते किम् अवश्यम् निवस्तव्यम् आश्रमेषु वनेषु च

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्पन्ने उत्पद् pos=va,g=n,c=1,n=d,f=part
ज्ञान ज्ञान pos=n,comp=y
विज्ञाने विज्ञान pos=n,g=n,c=1,n=d
प्रत्यक्षे प्रत्यक्ष pos=a,g=n,c=1,n=d
हृदि हृद् pos=n,g=n,c=7,n=s
शाश्वते शाश्वत pos=a,g=n,c=1,n=d
किम् किम् pos=i
अवश्यम् अवश्यम् pos=i
निवस्तव्यम् निवस् pos=va,g=n,c=1,n=s,f=krtya
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
pos=i