Original

आसनं च पुरस्कृत्य रत्नानि विविधानि च ।शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात् ॥ २ ॥

Segmented

आसनम् च पुरस्कृत्य रत्नानि विविधानि च शिरसा च अर्घ्यम् आदाय गुरु-पुत्रम् समभ्यगात्

Analysis

Word Lemma Parse
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
पुरस्कृत्य पुरस्कृ pos=vi
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
गुरु गुरु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
समभ्यगात् समभिगा pos=v,p=3,n=s,l=lun