Original

स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥ १९ ॥

Segmented

स वने ऽग्नीन् यथान्यायम् आत्मनि आरोप्य धर्म-विद् निर्द्वंद्वो वीत-राग-आत्मा ब्रह्म-आश्रम-पदे वसेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
ऽग्नीन् अग्नि pos=n,g=m,c=2,n=p
यथान्यायम् यथान्यायम् pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
आरोप्य आरोपय् pos=vi
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
राग राग pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin