Original

उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् ।तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः ॥ १८ ॥

Segmented

उत्पाद्य पुत्र-पौत्रम् तु वन्य-आश्रम-पदे वसेत् तान् एव अग्नीन् यथाशास्त्रम् अर्चयन्न् अतिथि-प्रियः

Analysis

Word Lemma Parse
उत्पाद्य उत्पादय् pos=vi
पुत्र पुत्र pos=n,comp=y
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
तु तु pos=i
वन्य वन्य pos=a,comp=y
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
यथाशास्त्रम् यथाशास्त्रम् pos=i
अर्चयन्न् अर्चय् pos=va,g=m,c=1,n=s,f=part
अतिथि अतिथि pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s